Download HinduNidhi App
Misc

विष्णु दशावतार स्तुति

Vishnu Dashavatara Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी
Share This

|| विष्णु दशावतार स्तुति ||

मग्ना यदाज्या प्रलये पयोधा बुद्धारितो येन तदा हि वेदः।

मीनावताराय गदाधराय तस्मै नमः श्रीमधुसूदनाय।

कल्पान्तकाले पृथिवीं दधार पृष्ठेऽच्युतो यः सलिले निमग्नाम्।

कूर्मावताराय नमोऽस्तु तस्मै पीताम्बराय प्रियदर्शनाय।

रसातलस्था धरणी किलैषा दंष्ट्राग्रभागेन धृता हि येन।

वराहरूपाय जनार्दनाय तस्मै नमः कैटभनाशनाय।

स्तम्भं विदार्य प्रणतं हि भक्तं रक्ष प्रह्लादमथो विनाश्य।

दैत्यं नमो यो नरसिंहमूर्तिर्दीप्तानलार्कद्युतये तु तस्मै।

छलेन योऽजश्च बलिं निनाय पातालदेशं ह्यतिदानशीलम्।

अनन्तरूपश्च नमस्कृतः स मया हरिर्वामनरूपधारी।

पितुर्वधामर्षरर्येण येन त्रिःसप्तवारान्समरे हताश्च।

क्षत्राः पितुस्तर्पणमाहितञ्च तस्मै नमो भार्गवरूपिणे ते।

दशाननं यः समरे निहत्य,बद्धा पयोधिं हरिसैन्यचारी।

अयोनिजां सत्वरमुद्दधार सीतापतिं तं प्रणमामि रामम्।

विलोलनेनं मधुसिक्तवक्त्रं प्रसन्नमूर्तिं ज्वलदर्कभासम्।

कृष्णाग्रजं तं बलभद्ररूपं नीलाम्बरं सीरकरं नमामि।

पद्मासनस्थः स्थिरबद्धदृष्टिर्जितेन्द्रियो निन्दितजीवघातः।

नमोऽस्तु ते मोहविनाशकाय जिनाय बुद्धाय च केशवाय।

म्लेच्छान् निहन्तुं लभते तु जन्म कलौ च कल्की दशमावतारः।

नमोऽस्तु तस्मै नरकान्तकाय देवादिदेवाय महात्मने च।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
विष्णु दशावतार स्तुति PDF

Download विष्णु दशावतार स्तुति PDF

विष्णु दशावतार स्तुति PDF

Leave a Comment