Download HinduNidhi App
Misc

श्री दत्त स्तोत्रम् (चित्तस्थिरीकर)

Chitta Sthirikara Sri Datta Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री दत्त स्तोत्रम् (चित्तस्थिरीकर) ||

अनसूयात्रिसम्भूत दत्तात्रेय महामते ।
सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १ ॥

शरणागतदीनार्ततारकाखिलकारक ।
सर्वपालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २ ॥

सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज ।
सर्वसङ्कटहारिंस्त्वं मम चित्तं स्थिरीकुरु ॥ ३ ॥

स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः ।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४ ॥

सर्वपापक्षयकरस्तापदैन्यनिवारणः ।
योऽभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ॥ ५ ॥

य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः ।
स्थिरचित्तः स भगवत् कृपापात्रं भविष्यति ॥ ६ ॥

इति श्रीपरमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वती स्वामी कृतं श्री दत्त स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री दत्त स्तोत्रम् (चित्तस्थिरीकर) PDF

श्री दत्त स्तोत्रम् (चित्तस्थिरीकर) PDF

Leave a Comment