Download HinduNidhi App
Shri Krishna

कृष्ण चौराष्टक स्तोत्र

Krishna Chaurastakam Stotram Hindi

Shri KrishnaStotram (स्तोत्र निधि)हिन्दी
Share This

|| कृष्ण चौराष्टक स्तोत्र ||

व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।

अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥

श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।

पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥

अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।

केनाप्यहो भीषणचौर ईदृग्-
दृष्टः श्रुतो वा न जगत्त्रयेऽपि ॥

यदीय नामापि हरत्यशेषं
गिरिप्रसारान् अपि पापराशीन् ।

आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥

धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।

पलायसे कुत्र धृतोऽद्य चौर
त्वं भक्तिदाम्नासि मया निरुद्धः ॥

छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।

छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम् ॥

मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।

लभस्व हे चौर हरे चिराय
स्वचौर्यदोषोचितमेव दण्डम् ॥

कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।

त्वां कृष्ण हे प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर हृदयान् न हि मोचयामि ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download कृष्ण चौराष्टक स्तोत्र PDF

कृष्ण चौराष्टक स्तोत्र PDF

Leave a Comment