Download HinduNidhi App
Shri Krishna

श्री कृष्ण कवचम

Krishna Kavacham Hindi

Shri KrishnaKavach (कवच संग्रह)हिन्दी
Share This

|| श्री कृष्ण कवचम ||

प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् ।

प्रणम्य च मुनीन् सर्वान् सर्वशास्त्रविशारदान् ॥ १॥

श्रीकृष्णकवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् ।

कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम् ॥ २॥

स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् ।

बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥ ३॥

राजीवलोचनं राजद्वेणुना भूषिताधरम् ।

दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ ४॥

भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् ।

निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥ ५॥

नारायणं जगन्नाथं मन्दस्मितविराजितम् ।

जपेदेवमिमं भक्त्या मन्त्रं सर्वार्थसिद्धये ॥ ६॥

सरर्वदोषहरं पुण्यं सकलव्याधिनाशनम् ।

वसुदेवसुतः पातु मूर्धानं मम सरर्वदा ॥ ७॥

ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः ।

नयनौ पूतनाहन्ता नासां शकटमर्द्दनः ॥ ८॥

यमलार्जुनहृत्कर्णौकि कपोलौ नगमर्द्दनः ।

दन्तान् गोपालकः पोतु जिह्वां हय्यङ्गवीनभुक् ॥ ९॥

ओष्ठं धेनुकजित्पायादधरं केशिनाशनः ।

चिबुकं पातु गोविन्दो बलदेवानुजो मुखम् ॥ १०॥

अक्रूरसहितः कण्ठं कक्षौ दन्तिवरान्तकः ।

भुजौ चाणूरहारिर्मे करौ कंसनिषूदनः ॥ ११॥

वक्षो लक्ष्मीपतिः पातु हृदयं जगदीश्वरः ।

उदरं मधुरानाथो नाभिं द्वारवतीपतिः ॥ १२॥

रुग्मिणीवल्लभः पृष्ठं जघनं शिशुपालहा ।

ऊरू पाण्डवदूतो मे जानुनी पार्थसारथिः ॥ १३॥

विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् ।

चरणौ यादवः पातु पातु विघ्नोऽखिलं वपुः ॥ १४॥

दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् ।

सरर्वकालमुपासीरिस्सर्वकामार्थसिद्धये ॥ १५॥

इदं कृष्णबलोपेतं यः पठेत् कवचं नरः ।

सर्वदाऽऽर्तिभयान्मुक्तः कृष्णभक्तिं समाप्नुयात् ॥ १६॥

इति श्रीकृष्णकवचं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री कृष्ण कवचम PDF

श्री कृष्ण कवचम PDF

Leave a Comment