Download HinduNidhi App
Misc

नव दुर्गा स्तोत्र

Nava Durga Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| नव दुर्गा स्तोत्र ||

चन्द्रार्धधारकतनूं च वरां चराणां
वाचालवाङ्मयकरां च विभवां विभूषाम्।

विद्याज्ञवन्दितवरां व्रतपर्वपुण्यां
वन्दे शुभां शिवसखीं हिमशैलपुत्रीम्।

ॐ शैलपुत्र्यै नमः।
दोर्भ्यां कमण्डलुसितस्फटिके दधानां

ब्रह्मप्रचारनियुतां सुरसेव्यमानाम्।
वेदेषु वर्णितवरां विकटस्वरूपां

वन्दे हि चोत्तमगुणां श्रुतिवादिनीं ताम्।
ॐ ब्रह्मचारिण्यै नमः।
कोपप्रतापशरमौर्वियुतां पुराणां

चन्द्रप्रकाशसदृशानलभालयुक्ताम्।
वीराभिवाञ्छितसमस्तवरप्रदां तां

वन्दे विशालवसनां श्रुतचन्द्रघण्टाम्।
ॐ चन्द्रघण्टायै नमः।
सत्त्वां सुवर्णवदनां सततं सुतप्तां

यज्ञक्रियासु वरदां वितनूं विवन्द्याम्।
कालां कुशाग्रसमबुद्धिमतीं हिरण्याम्।
वन्दे कुशां कुवलयां गणदेवतां ताम्।
ॐ कूष्माण्डायै नमः।
शम्भोः सुपत्निपरमां स्मृतिवर्णितेशां

देवीं शराग्रदहनां शतसूर्यदीप्ताम्।
ईप्साधिकप्रफलदां परमामृतज्ञां

वन्दे सुशब्दजननीं गुहमातृकां ताम्।
ॐ स्कन्दमात्रे नमः।
कामेश्वरीं कुमुदमालिकमालिनीं तां

कल्पं दिनार्धमितमात्रकदैवताख्याम्।
कात्यायनीं दिविजकन्यकुमारिकां कां

वन्दे तपोधननिभां कतपुत्रिकां ताम्।
ॐ कात्यायन्यै नमः।
कल्याणकर्तृवरदां च सुखार्थदात्रीं

काव्यामृताकलितकालकलाप्रवीणाम्।
पापापनोदनकरां परमस्वरूपां

वन्दे सदा हि सकलां निजकालरात्रिम्।
ॐ कालरात्र्यै नमः।
इन्दीवरेन्द्रवदनामभयां प्रसन्नां

प्राणप्रदां प्रवरपर्वतपुत्रिकां ताम्।
देवीं सुभक्तवरदां परमेड्यमानां

वन्दे प्रियां प्रवदनां पृथुगौरवर्णाम्।
ॐ महागौर्यै नमः।
संवृत्तसंयमधनां स्मितभावदृश्यां

शुद्धां सुरक्तवरभक्तनुतिप्रकामाम्।
सिद्धादिदेववरयोनिभिरर्चितां तां

वन्दे सुरोद्भवकरां समसिद्धिदात्रीम्।
ॐ सिद्धिदात्र्यै नमः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download नव दुर्गा स्तोत्र PDF

नव दुर्गा स्तोत्र PDF

Leave a Comment