Download HinduNidhi App
Shri Ram

राम कवच

Ram Raksha Kavach Hindi

Shri RamKavach (कवच संग्रह)हिन्दी
Share This

|| राम कवच ||

अथ श्रीरामकवचम्।
अस्य श्रीरामरक्षाकवचस्य। बुधकौशिकर्षिः। अनुष्टुप्-छन्दः।
श्रीसीतारामचन्द्रो देवता। सीता शक्तिः। हनूमान् कीलकम्।
श्रीमद्रामचन्द्रप्रीत्यर्थे जपे विनियोगः।

ध्यानम्।
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।

वामाङ्कारूढसीता-
मुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम्।

अथ स्तोत्रम्।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।

एकैकमक्षरं पुंसां महापातकनाशनम्।

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्।

सासितूर्णधनुर्बाणपाणिं नक्तञ्चरान्तकम्।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्।

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्।

शिरो मे राघवः पातु भालं दशरथात्मजः।

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः।

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः।

करौ सीतापतिः पातु हृदयं जामदग्न्यजित्।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः।

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्।

जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः।

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः।

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत्।

पातालभूतलव्योम-
चारिणश्छद्मचारिणः।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः।

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्।

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति।

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः।

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्।

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download राम कवच PDF

राम कवच PDF

Leave a Comment