|| कृष्ण आश्रय स्तोत्र ||
सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि।
पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम।
म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च।
सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम।
गङ्गादितीर्थवर्येषु दुष्टैरेवावृतेष्विह।
तिरोहिताधिदैवेषु कृष्ण एव गतिर्मम।
अहङ्कारविमूढेषु सत्सु पापानुवर्तिषु।
लोभपूजार्थलाभेषु कृष्ण एव गतिर्मम।
अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु।
तिरोहितार्थदैवेषु कृष्ण एव गतिर्मम।
नानावादविनष्टेषु सर्वकर्मव्रतादिषु।
पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम।
अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः।
ज्ञापिताखिलमाहात्म्यः कृष्ण एव गतिर्मम।
प्राकृताः सकला देवा गणितानन्दकं बृहत्।
पूर्णानन्दो हरिस्तस्मात्कृष्ण एव गतिर्मम।
विवेकधैर्यभक्त्यादि- रहितस्य विशेषतः।
पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम।
सर्वसामर्थ्यसहितः सर्वत्रैवाखिलार्थकृत्।
शरणस्थसमुद्धारं कृष्णं विज्ञापयाम्यहम्।
कृष्णाश्रयमिदं स्तोत्रं यः पठेत् कृष्णसन्निधौ।
तस्याश्रयो भवेत् कृष्ण इति श्रीवल्लभोऽब्रवीत्।
Read in More Languages:- englishShri Krishna Kritam Durga Stotram
- sanskritश्रीकृष्णमङ्गलस्तोत्रम्
- sanskritअष्टमहिषीयुतकृष्णस्तोत्रम्
- sanskritकृष्णचैतन्यद्वादशनामस्तोत्रम्
- sanskritश्रीकृष्णलहरीस्तोत्रम्
- malayalamകൃഷ്ണ ആശ്രയ സ്തോത്രം
- teluguకృష్ణ ఆశ్రయ స్తోత్రం
- kannadaಕೃಷ್ಣ ಆಶ್ರಯ ಸ್ತೋತ್ರ
- malayalamകൃഷ്ണ ചൗരാഷ്ടകം
- teluguకృష్ణ చౌరాష్టకం
- tamilகிருஷ்ண செளராஷ்டகம்
- hindiकृष्ण चौराष्टक स्तोत्र
- malayalamകൃഷ്ണ ലഹരീ സ്തോത്രം
- teluguకృష్ణ లహరీ స్తోత్రం
- tamilகிருஷ்ண லஹரி ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now
