Download HinduNidhi App
Misc
Share This

॥ Kavacham ॥

|| Shri Parvatyuvaca ||

Bhagavan sarvamakhyatam
Mantram yantram subha pradam।
Bhavanyah kavacam bruhi
Yadyaham vallabha tava॥

| Isvara Uvaca।

Guhyadguhyataram gopyam
Bhavanyah sarvakamadam।
Kavacam mohanam devi
Gurubhaktya prakasitam॥

Rajyam deyam ca sarvasvam
Kavacam na prakasayet।
Guru bhaktaya datavyamanyatha
Siddhidam nahi॥

Om asya sribhavani kavacasya
Sadasiva rsiranustupa chandah,
Mama sarvakamana
Siddhayarthe sribhavani
Trailokyamohana
Kavacapathe viniyogah

Padmabijasiraḥ patu
Lalate pañcamipara ।
Netre kama prada patu
Mukham bhuvana sundari ॥

Nasikam narasimhi ca
Jihvam jvalamukhi tatha ।
srotre ca jagatam dhatri
Karau sa vindhyavasini ॥

Stanau ca kamakama ca
Patu devi sadasucih ।
Udaram mohadamani kandali
Nabha mandalam ॥

Parsvam prsthakati
Guhyasthananivasini ।
Uru me hingula caiva
Januni kamatha tatha ॥

Padau vighnavinasa ca
Angulih prthivi tatha ।
Raksa-raksa mahamaye
Padme padmalaye sive ॥

Vañchitam purayitva tu
Bhavani patu sarvada ।
Ya idam kavacam devya
Janati sacha mantravit ॥

Rajadvare smasane ca
Bhutapretopacarike ।
Bandhane ca mahaduhkhe
Pathechchatrusamagame ॥

Smaranatkavacasyasya
Nirbhayo jayate narah ।
Prayogamupacarasya
Bhavanyah kartumicchati ॥

Kavacam prapatedadau
Tatah siddhimavapnuyat ।
Bhurjapatre likhitva tu
Kavacam yastudharayet ॥

Dehe ca yatra kutrapi
Sarva siddhirbhavennarah ।
sastrastrasya bhayam naiva
Bhutadi bhayanasanam ॥

Guru bhaktim samasadya
Bhavanyastavanam kuru ।
Sahasra nama pathane
Kavacam prathamam guru ॥

Nandine kathitam devi
Tavagre ca prakasitam ।
Saganta jayate devi
Nanyatha girinandini ॥

Idam kavacamajñatva
Bhavanim stautiyo narah ।
Kalpa koti satenapi
Nabhavetsiddhidayini ॥

॥ Iti Sribhavani TrailokyamohanaKavacam Sampurnam ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Bhavani Kavacham PDF

Shri Bhavani Kavacham PDF

Leave a Comment