Download HinduNidhi App
Misc

वरद विष्णु स्तोत्र

Varada Vishnu Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| वरद विष्णु स्तोत्र ||

जगत्सृष्टिहेतो द्विषद्धूमकेतो
रमाकान्त सद्भक्तवन्द्य प्रशान्त|

त्वमेकोऽतिशान्तो जगत्पासि नूनं
प्रभो देव मह्यं वरं देहि विष्णो|

भुवः पालकः सिद्धिदस्त्वं मुनीनां
विभो कारणानां हि बीजस्त्वमेकः|

त्वमस्युत्तमैः पूजितो‌ लोकनाथ
प्रभो देव मह्यं वरं देहि विष्णो|

अहङ्कारहीनोऽसि भावैर्विहीन-
स्त्वमाकारशून्योऽसि नित्यस्वरूपः|

त्वमत्यन्तशुद्धोऽघहीनो नितान्तं
प्रभो देव मह्यं वरं देहि विष्णो|

विपद्रक्षक श्रीश कारुण्यमूर्ते
जगन्नाथ सर्वेश नानावतार|

अहञ्चाल्पबुद्धिस्त्वमव्यक्तरूपः
प्रभो देव मह्यं वरं देहि विष्णो|

सुराणां पते भक्तकाम्यादिपूर्त्ते
मुनिव्यासपूर्वैर्भृशं गीतकीर्ते|

परानन्दभावस्थ यज्ञस्वरूप
प्रभो देव मह्यं वरं देहि विष्णो|

ज्वलद्रत्नकेयूरभास्वत्किरीट-
स्फुरत्स्वर्णहारादिभिर्भूषिताङ्ग|

भुजङ्गाधिशायिन् पयःसिन्धुवासिन्
प्रभो देव मह्यं वरं देहि विष्णो|

Found a Mistake or Error? Report it Now

Download HinduNidhi App
वरद विष्णु स्तोत्र PDF

Download वरद विष्णु स्तोत्र PDF

वरद विष्णु स्तोत्र PDF

Leave a Comment