Download HinduNidhi App
Shiva

शिव षट्क स्तोत्र

Shiva Shatka Stotram Hindi

ShivaStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| शिव षट्क स्तोत्र ||

अमृतबलाहक- मेकलोकपूज्यं
वृषभगतं परमं प्रभुं प्रमाणम्।

गगनचरं नियतं कपालमालं
शिवमथ भूतदयाकरं भजेऽहम्।

गिरिशयमादिभवं महाबलं च
मृगकरमन्तकरं च विश्वरूपम्।

सुरनुतघोरतरं महायशोदं
शिवमथ भूतदयाकरं भजेऽहम्।

अजितसुरासुरपं सहस्रहस्तं
हुतभुजरूपचरं च भूतचारम्।

महितमहीभरणं बहुस्वरूपं
शिवमथ भूतदयाकरं भजेऽहम्।

विभुमपरं विदितदं च कालकालं
मदगजकोपहरं च नीलकण्ठम्।

प्रियदिविजं प्रथितं प्रशस्तमूर्तिं
शिवमथ भूतदयाकरं भजेऽहम्।

सवितृसमामित- कोटिकाशतुल्यं
ललितगुणैः सुयुतं मनुष्बीजम्।

श्रितसदयं कपिलं युवानमुग्रं
शिवमथ भूतदयाकरं भजेऽहम्।

वरसुगुणं वरदं सपत्ननाशं
प्रणतजनेच्छितदं महाप्रसादम्।

अनुसृतसज्जन- सन्महानुकम्पं
शिवमथ भूतदयाकरं भजेऽहम्।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
शिव षट्क स्तोत्र PDF

Download शिव षट्क स्तोत्र PDF

शिव षट्क स्तोत्र PDF

Leave a Comment