॥ श्री रामप्रेमाष्टकम् ॥
श्यामाम्बुदाभमरविन्दविशालनेत्रं
बन्धूकपुष्पसदृशाधरपाणिपादम्।
सीतासहायमुदितं धृतचापबाणं
रामं नमामि शिरसा रमणीयवेषम्॥
पटुजलधरधीरध्वानमादाय चापं
पवनदमनमेकं बाणमाकृष्य तूणात्।
अभयवचनदायी सानुजः सर्वतो मे
रणहतदनुजेन्द्रो रामचन्द्रः सहायः॥
दशरथकुलदीपोऽमेयबाहुप्रतापो
दशवदनसकोपः क्षालिताशेषपापः।
कृतसुररिपुतापो नन्दितानेकभूपो
विगततिमिरपङ्को रामचन्द्रः सहायः॥
कुवलयदलनीलः कामितार्थप्रदो मे
कृतमुनिजनरक्ष रक्षसामे कहन्ता।
अपहृतदुरितोऽसौ नाममात्रेण पुंसामखिल-
सुरनृपेन्द्रो रामचन्द्रः सहायः॥
असुरकुलकृशानुर्मानसाम्भोजभानुः
सुरनरनिकराणामग्रणीर्मे रघूणाम्।
अगणितगुणसीमा नीलमेघौघधामा
शमदमितमुनीन्द्रो रामचन्द्रः सहायः॥
कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः
पवनशरनिकायक्षिप्तमारीचमायः।
विदलितहरचापो मेदिनीनन्दनाया
नयनकुमुदचन्द्रो रामचन्द्रः सहायः॥
पवनतनयहस्तन्यस्तपादाम्बुजात्मा
कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा।
अपरिमितशरौघैः पूर्णतूणीरधीरो
लघुनिहतकपीन्द्रो रामचन्द्रः सहायः॥
कनकविमलकान्त्या सीतयालिङ्गिताङ्गो
मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः।
स्वजननिकरबन्धुर्लीलया बद्धसेतुः
सुरमनुजकपीन्द्रो रामचन्द्रः सहायः॥
यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं शुभम्।
यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं व्रजेत्॥
॥ इति श्रीरामप्रेमाष्टकं सम्पूर्णम् ॥
Read in More Languages:- odiaଶ୍ରୀରଘୁନାଥାଷ୍ଟକମ୍
- gujaratiશ્રી રઘુનાથાષ્ટકમ્
- teluguశ్రీరఘునాథాష్టకం
- sanskritश्री रघुनाथाष्टकम्
- englishShri Ram Ashtakam
- englishShri Ramachandra Ashtakam
- englishShri Ramaprema Ashtakam
- sanskritश्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं
- hindiश्री रामचन्द्राष्टकम्
- hindiश्री रामाष्टकम्
Found a Mistake or Error? Report it Now
