Download HinduNidhi App
Shri Krishna

श्री कुंज बिहारी अष्टकम

Shree Kunj Bihari Ashtkam Snaskrit

Shri KrishnaAshtakam (अष्टकम निधि)संस्कृत
Share This

|| अष्टकम ||

य: स्तूयते श्रुतिगणैर्निपुणैरजस्रं,
सम्पूज्यते क्रतुगतै: प्रणतै: क्रियाभि:।
तं सर्वकर्मफ़लदं निजसेवकानां,
श्रीमद्‍ विहारिचरणं शरणं प्रपद्ये॥

यं मानसे सुमतयो यतयो निधाय,
सद्यो जहु: सहृदया हृदयान्धकारम्।
तं चन्द्रमण्डल-नखावलि-दीप्यमानं,
श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥

येन क्षणेन समकारि विपद्वियोगो,
ध्यानास्पदं सुगमितेन नुतेन विज्ञै:।
तं तापवारण-निवारण-सांकुशांकं ,
श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥

यस्मै विधाय विधिना विधिनारदाद्या:,
पूजां विवेकवरदां वरदास्यभावा:।
तं दाक्षलक्षण-विलक्षण-लक्षणाढ्यं,
श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥

यस्मात् सुखैकसदनान्मदनारिमुख्या:,
सिद्धि समीयुरतुलां सकलांगशोभाम्।
तं शुद्धबुद्धि-शुभवृद्धि-समृद्धि-हेतुं,
श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥

यस्य प्रपन्नवरदस्य प्रसादत: स्यात्,
तापत्रयापहरणं शरणं गतानाम्।
तं नीलनीरजनिभं जनिभंजनाय,
श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥॥

यस्मिन् मनो विनिहितं भवति प्रसन्नं,
खिन्नं कदिन्द्रियगणैरपि यद्विष्ण्णम्।
तं वास्तव-स्तव-निरस्त-समस्त दुखं,
श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥

हे कृष्णपाद! शमितातिविषादभक्त
वांछाप्रदामरमहीरूहपंचशाख।
संसारसागरसमुत्तरणे वहित्र,
हे चिह्नचित्रितचरित्र नमो नमस्ते॥

इदं विष्णो: पादाष्टकमतिविशादाभिशमनम्,
प्रणीतं यत्प्रेरणा सुकविजगदीशेन विदुषा।
पठेदयो वा भक्तयाऽच्युतिचरणचेता: स मनुजो,
भवे भुक्त्वा भोगानभिसरति चान्ते हरिपदम्॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री कुंज बिहारी अष्टकम PDF

श्री कुंज बिहारी अष्टकम PDF

Leave a Comment