Download HinduNidhi App
Shri Ganesh

ऋण मोचन गणेश स्तुति

Runa Mochana Ganesha Stuti Hindi

Shri GaneshStuti (स्तुति संग्रह)हिन्दी
Share This

|| ऋण मोचन गणेश स्तुति ||

रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः
क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्।

दोर्भिः पाशाङ्कुशेष्टा- भयधरमतुलं चन्द्रमौलिं त्रिणेत्रं
ध्याये्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्।

स्मरामि देवदेवेशं वक्रतुण्डं महाबलम्।

षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये।

एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम्।

एकमेवाद्वितीयं च नमामि ऋणमुक्तये।

महागणपतिं देवं महासत्त्वं महाबलम्।

महाविघ्नहरं शम्भोर्नमामि ऋणमुक्तये।

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम्।

कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये।

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम्।

रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये।

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।

पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये।
धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।

होमधूमप्रियं देवं नमामि ऋणमुक्तये।

फालनेत्रं फालचन्द्रं पाशाङ्कुशधरं विभुम्।

चामरालङ्कृतं देवं नमामि ऋणमुक्तये।

इदं त्वृणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः।

गणेशकृपया शीघ्रमृणमुक्तो भविष्यति।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
ऋण मोचन गणेश स्तुति PDF

Download ऋण मोचन गणेश स्तुति PDF

ऋण मोचन गणेश स्तुति PDF

Leave a Comment